ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः
राम राम महाबाहो श्रृणु गुह्यं सनातनम्
येन सर्वानरीन् वत्स समरे विजयिष्यसि
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्
जयावहं जपेन्नित्यं मक्षय्यं परमं शिवम्
सर्वमङ्गल माङ्गल्यं सर्व पापप्रणाशनम्
चिन्ताशोक-प्रशमन-मायुर्वर्धन-मुत्त्मम्
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम्
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्
सर्वदेवात्मको ह्येष तेजस्वी रश्मि-भावनः
एष देवासुरगणान् लोकन् पाति गभस्तिभिः
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः
वायुर्वह्निः प्रजाप्राण ऋतु कर्ता प्रभाकरः
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
सुवर्णसद्रशो भानुर्हिरण्यरेता दिवाकरः
हरिदश्वः सहस्त्रार्चिः सप्तसप्ति मरीचिमान्
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अन्शुमान्
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशानः
व्योमनाथस्तमोभेदि ऋग्यजुस्सामपारगः
धनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः
नक्षत्रग्रहताराणा-मधिपो विश्वभावनः
तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः
जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्त्रांशो आदित्याय नमो नमः
नम उग्राये वीराये सारङ्गय नमो नमः
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः
तप्तचामीकराभाय वह्नये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे
नाशयत्येष वै भूतं तदेव सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः
एष सुप्तेषु जाग्रति भूतेषु परिनिष्ठतः
एष एवाग्निहोत्रं च फ़लम् चैवाग्निहोत्रिणाम्
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
एन-मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव
पूज्यस्वैन-मेकाग्रे देवदेवं जगत्पतिम्
एतत् त्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम्
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा
धारयामास सुप्रीतो राघवः प्रयतात्मवान्
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्
रावणं प्रेक्ष्य ह्रष्टात्मा युद्धाय समुपागमत्
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्
अथ रवि-रवद-न्निरिक्ष्य रामं मुदितमनाः परमं प्रह्रष्यमाणः
निशिचरपति-संक्षयं विदित्वा सुरगण-मध्यगतो वचस्त्वरेति